Sri Ram Janam Bhoomi Prana Pratishta competition logo.jpg

Sri Ram Janam Bhoomi Prana Pratisha Article Competition winners

Rāmāyaṇa where ideology and arts meet narrative and historical context by Prof. Nalini Rao

Rāmāyaṇa tradition in northeast Bhārat by Virag Pachpore

Adi Sankara puja vidhi roman(IAST)

From Hindupedia, the Hindu Encyclopedia

|| ādiśaṃkarācāryapūjāvidhiḥ ||[edit]

|| śrīśaṅkarabhagavatpādā vijayaṃte||[edit]

maṅgalācaraṇam[edit]

namo brahmaṇya devyāya gobrāhmaṇa hitāya ca | jagaddhitāya kṛṣṇāya govindāya namo namaḥ ||


gururbahmā gururviṣṇuḥ gurudevo maheśvaraḥ | guruḥ sākṣātparaṃ brahma tasmai śrīgurave namaḥ ||


sumukhaścaikadantaśca kapilo gajakarṇakaḥ | lambodaraśca vikaṭo vighnarājo gaṇādhipaḥ||


dhūmraketurgaṇādhyakṣo bhālacandro gajānanaḥ| dvādaśaitāni nāmāni yaḥ paṭhecchṛṇuyādapi||


vidyārambe vivāhe ca praveśe nirgame tathā| satthāme saṅkaṭe caiva vighnastasya na jāyate||


abhīpsitārthasiddhyarthaṃ pūjito yaḥ surairapi| sarva vighnacchide tasmai gaṇādhipataye namaḥ ||


ghaṃṭānādam[edit]

āgamārdhaṃ tu devānāṃ gamanārdhaṃ tu rakṣasām| devatāpū janārthāya ghaṇānādaṃ karomyaham|| [iti ghaṇānādaṃ kṛtvā]


bhūtoccāṭaṇam[edit]

apasarpanu te bhūtā ye bhūtā bhūmisaṃsthitāḥ| ye bhūtā vighnakartāraḥ te naśśyantu śivājñayā||


apakrāmantu bhūtāni piśācāssarvato diśam| sarveṣāmavirodhena pūjākarma samārabhe ||


saṃkalpaḥ[edit]

[ācamya] [prāṇānāyamya] [deśakālau saṃkīrtya] mamopātta samasta duritakṣayadvārā śrīparameśvara prītyarthaṃ asmākaṃ sakuṭuṃbānāṃ kṣema sthairya vijaya vīrya ayurārogyaiśvaryābhivṛddhyarthaṃ sarvāriṣṭa śāstyarthaṃ sarvābhīṣṭasiddhyarthaṃ śrīśaṅkarabhagavatpāda prasāda siddhyarthaṃ śrīśaṅkarācārya caraṇāraviddayoḥ acaṃcala niṣkāma niṣkapaṭa bhakti siddhyarthaṃ yathāśakti dhyānāvāhanādi ṣoḍaśairupacāraiḥ śrīmacchaṅkarabhagavatpāda pūjāṃ kariṣye ||


kalaśārcanam[edit]

śrīkalaśāya namaḥ| divyagandhān dhārayāmi || (kalaśaṃ gandhākṣata patra puṣpairabhyarcya) parimaladravyāṇi nikṣipya kalaśaṃ hastenācchādya]


oṃ kalaśasya mukhe viṣṇuḥ kaṃṭhe rudraḥ samāśritaḥ| mūle tatra sthito brahmā madhye mātṛgaṇāḥ smṛtāḥ ||


kukṣau tu sāgarāḥ sarve saptadvīpā vasundarā| ṛgvedo thayajurvedaḥ sāmavedo'hyatharvaṇaḥ||


aṅgaiśca sahitāḥ sarve kalaśāmbu samāśritāḥ| gāyatrī cātra sāvitrī śāntiḥ puṣṭikarī tathā||


gaṃge ca yamune caiva godāvari sarasvati | narmade siddhu kāveri jale'smin sannidhiṃ kuru||


sarve samudrāḥ saritaḥ tīrthāni jaladā nadāḥ | āyāntu gurupūjārdhaṃ duritakṣayakārakāḥ || [kalaśamukhe puṣpāṇi nikṣipya - kalaśodakena ātmānaṃ sarvopakaraṇāni ca prokṣayet]


|| ādau nirvighnatā siddhyarthaṃ śrīmahāgaṇapatipūjāṃ kariṣye ||


śrīmahāgaṇapataye namaḥ - dhyāyāmi | dhyānaṃ samarpayāmi ||


śrīmahāgaṇapataye namaḥ - avāhayāmi |


śrīmahāgaṇapataye namaḥ - āsanaṃ kalpayāmi |


śrīmahāgaṇapataye namaḥ - pādāraviddayoḥ pādyaṃ samarpayāmi |


śrīmahāgaṇapataye namaḥ - hasteṣu arghyaṃ samarpayāmi |


śrīmahāgaṇapataye namaḥ - mukhāravinde ācamanīyaṃ samarpayāmi |


śrīmahāgaṇapataye namaḥ - malāpakarṣaṇasnānaṃ samarpayāmi |


śrīmahāgaṇapataye namaḥ - phalapaṃcāmṛtasnānaṃ samarpayāmi |


śrīmahāgaṇapataye namaḥ - śuddhodakasnānaṃ samarpayāmi |


śrīmahāgaṇapataye namaḥ – snānānaṃtaramācamanīyaṃ samarpayāmi |


śrīmahāgaṇapataye namaḥ - vastrayugmaṃ samarpayāmi |


śrīmahāgaṇapataye namaḥ - ācamanīyaṃ samarpayāmi |


śrīmahāgaṇapataye namaḥ - yajñopavītaṃ samarpayāmi |


śrīmahāgaṇapataye namaḥ - ācamanīyaṃ samarpayāmi |


śrīmahāgaṇapataye namaḥ - ābharaṇāni samarpayāmi |


śrīmahāgaṇapataye namaḥ – divyagaṃdhān dhārayāmi |


śrīmahāgaṇapataye namaḥ - akṣatān samarpayāmi |


|| atha nāma pūjā ||


oṃ sumukhāya namaḥ | oṃ ekadantāya namaḥ | oṃ kapilāya namaḥ | oṃ gajakarṇakāya namaḥ || oṃ lambodarāya namaḥ | oṃ vikaṭāya namaḥ | oṃ vighnarājāya namaḥ | oṃ gaṇādhipāya namaḥ | oṃ dhūmraketave namaḥ | oṃ gaṇādhyakṣāya namaḥ | oṃ phālacandāya namaḥ | oṃ gajānanāya namaḥ ||


śrīmahāgaṇapataye namaḥ - nānāvidha parimalapatra puṣpāṇi samarpayāmi ||


śrīmahāgaṇapataye namaḥ - dhūpamāghrāpayāmi |


śrīmahāgaṇapataye namaḥ - dīpaṃ darśayāmi |


śrīmahāgaṇapataye namaḥ - dhūpadīpānantaraṃ ācamanīyaṃ samarpayāmi |


śrīmahāgaṇapataye namaḥ - amṛtanaivedyaṃ samarpayāmi |


śrīmahāgaṇapataye namaḥ - tāmbūlaṃ samarpayāmi |


śrīmahāgaṇapataye namaḥ - divyamaṅgalanīrājanaṃ darśayāmi |


oṃ namo vrātapataye namo gaṇapataye namaḥ pramathapataye namaste'stu lambodarāyaikadaṃtāya vighna vināśine śivasutāya śrīvaradamūrtaye namo namaḥ ||


śrīmahāgaṇapataye namaḥ - mantrapuṣpaṃ samarpayāmi|


śrīmahāgaṇapataye namaḥ - pradakṣiṇa namaskārān samarpayāmi |


śrīmahāgaṇapataye namaḥ - prasannārghyaṃ samarpayāmi |


vakratuṇa mahākāya sūryakoṭisamaprabha | nirvighnaṃ kuru me deva sarvakāryeṣu sarvadā ||


śrīmahāgaṇapataye namaḥ - prārthayāmi |


śrīmahāgaṇapataye namaḥ - samastopacāra pūjāḥ samarpayāmi |


anayā pūjayā śrīmahāgaṇapatiḥ prīyatām ||


dhyānam[edit]

kailāsācalamadhyasthaṃ kāmitābhīṣṭadāyakam | brahmādi prārthanā prāpta divyamānuṣavigraham ||


bhaktānugrahadhīkānta śānta svānta samujjvalam | sarvajñaṃ saṃyamīndrāṇāṃ sārvabhaumaṃ jagadgurum ||


kiṅkarī bhūtabhakainaḥ paṅkajāta viśoṣaṇam | dhyāyāmi śaṅkarācāryaṃ sarvalokaikaśaṅkaram ||


cinmudrāṃ dakṣahaste praṇata janamahābodhadātrīṃ dadhānam | vāmenamreṣṭadāna prakaṭanacaturaṃ cihnamapyādadhānam ||


kāruṇyāpāravārdhiṃ yativaravapuṣaṃ śaṅkaraṃ śaṅkarāṃśam | candrāhaṅkārahuṅkṛt smitalasitamukhaṃ bhāvayāmyantaraṅge ||


asmin biṃbamadhye śrīśaṅkarabhagavatpādācāryasvāminaṃ dhyāyāmi  

āvāhanam[edit]

sadguro śaṅkarācārya rūpāntaritavigraha | sākṣāccchrīdakṣiṇāmūrte kṛpayāvāhito bhava || asmin biṃbamadhye śrīśaṅkarabhagavatpādācāryasvāminaṃ āvāhayāmi ||


āsanam[edit]

āryāmbā garbhasambhūta mātṛvātsalya bhājana | jagadguru dadāmyetadratnasiṃhāsanaṃ śubham || śrīśaṅkarabhagavatpādācāryasvāmine namaḥ - ratnasiṃhāsanaṃ samarpayāmi ||


pādyam[edit]

vidya dhirājasatpautra vidyāvyāsaṅgatatpara | viśvavikhyātavaiduṣya pādyametaddadāmyaham || śrīśaṅkarabhagavatpādācārya svāmine namaḥ - pādāravindayoḥ pādyaṃ samarpayāmi ||


arghyam[edit]

śivagurvanvayāmbodhi śaratparvaniśākara | śivāvatāra bhagavan gṛhāṇārghyaṃ namo'stute || śrīśaṅkarabhagavatpādācārya svāmine namaḥ - hastayoḥ arghyaṃ samarpayāmi ||


ācamanam[edit]

daridra brāhmaṇīsadma svarṇāmalakavarṣaka | vismāpakasvātmavṛtta dadāmyācamanīyakam || śrīśaṅkara bhagavatpādācāryasvāmine namaḥ - mukhāravinde ācamanīyaṃ samarpayāmi ||


madhuparkam[edit]

jananīsamanujñāta sanyāsāśramasaṃgraha | gandharvaśāpaśamana madhuparkaṃ dadāmi te || śrīśaṅkarabhagavatpādācāryasvāmine namaḥ - madhuparkaṃ samarpayāmi ||

śrīśaṅkarabhagavatpādācāryasvāmine namaḥ - ācamanīyaṃ samarpayāmi ||


snānam[edit]

|| abhiṣekaḥ ||


vārāṇasīpurī ramyagajjā tīraniṣevaka | gaṃgāditīrthaiḥ śrī rudramantraistvāṃ snapayāmyaham || śrīśaṅkarabhagavatpādācāryasvāmine namaḥ - snānājamācamanīyamācamanīyaṃ samarpayāmi ||


bhāṣya bhāgīrathī pāthaḥ pavitrīkṛta bhūtala | bhāṣya pravacanāsakta vastrayugmaṃ dadāmi te ||


śrīśaṅkara bhagavatpādācāryasvāmine namaḥ - vastrayugmaṃ samarpayāmi ||


śrīśaṅkarabhagavatpādācāryasvāmine namaḥ - ācamanīyaṃ samarpayāmi ||


śrīgadhdham[edit]

sanandanādi medhāvipaṇḍitacchātra saṃvṛta | sarvaśāstrārthanipuṇa gandhān dhāraya sādaram || śrīśaṅkarabhagavatpādācāryasvāmine namaḥ - divyagasdhānārayāmi ||


śrīśaṅkarabhagavatpādācāryasvāmine namaḥ - gandhasyopari alaṅkaraṇārtham akṣatān samarpayāmi ||


bhasmoddhūlanam[edit]

vṛddhaveṣa praticchanna vyāsasandarśanotsuka | bhasmoddhūlitasarvāṅga bhasma divyaṃ dadāmi te || śrīśaṅkarabhagavatpādācāryasvāmine namaḥ - bhasmoddhūlanaṃ samarpayāmi ||


kuṅkumacūrṇaṃ[edit]

vyāsadatta varaprāpta ṣoḍaśābdāyurujjvala | kiṅkarībhūtabhūpāla kuṅkumaṃ te dadāmyaham || śrīśaṅkarabhagavatpādācāryasvāmine namaḥ - kuṅkumacūrṇaṃ samarpayāmi ||


rudrākṣamālikā[edit]

śrīmanmaṇḍanamiśrādi vādakel̤iviśārada | durvādatūlavātūla bhaja rudrākṣamālikām || śrīśaṅkarabhagavatpādācārya svāmine namaḥ - rudrākṣa mālikāṃ samarpayāmi ||


bilvapatraṃ[edit]

śrīmanmaṇḍanakarṇokta mahāvākyādimantraka | sureśvarākhyā sandāyin bilvapatraṃ dadāmi te || śrīśaṅkarabhagavatpādācāryasvāmine namaḥ - bilvapatraṃ samarpayāmi ||


puṣpamālikā[edit]

sureśa padmacaraṇa hastāmalaka toṭakaiḥ | anyaiśca śiṣyaiḥ saṃvīta puṣpamālāṃ dadāmi te || śrīśaṅkarabhagavatpādācāryasvāmine namaḥ - puṣpamālikāṃ samarpayāmi ||


|| atha patrapūjā ||


oṃ śivarūpāya namaḥ - bilva patraṃ samarpayāmi |


oṃ śaktirūpāya namaḥ - kadambapatraṃ samarpayāmi |


oṃ viṣṇurūpāya namaḥ - tulasīpatraṃ samarpayāmi |


oṃ lakṣmīrūpāya namaḥ - tāmarasapatraṃ samarpayāmi |


oṃ brahmarūpāya namaḥ - dāḍi mīpatraṃ samarpayāmi |


oṃ sarasvatī rūpāya namaḥ - mallikāpatraṃ samarpayāmi |


oṃ gaṇapati rūpāya namaḥ - dūrvāpatraṃ samarpayāmi |


oṃ ṣaṇmukharūpāya namaḥ - maruvakapatraṃ samarpayāmi |


oṃ śrīcakra rūpāya namaḥ - aśokapatraṃ samarpayāmi |


oṃ śrīdakṣiṇāmūrti rūpāya namaḥ - nānāvidha patrāṇi samarpayāmi


|| atha puṣpa pūjā ||


oṃ śivarūpāya namaḥ - jātīpuṣpaṃ samarpayāmi |


oṃ śakti rūpāya namaḥ - kadambapuṣpaṃ samarpayāmi |


oṃ viṣṇurūpāya namaḥ - tulasī puṣpaṃ samarpayāmi |


oṃ lakṣmīrūpāya namaḥ - padma puṣpaṃ samarpayāmi |


oṃ brahmarūpāya namaḥ - śvetakamalapuṣpaṃ samarpayāmi |


oṃ sarasvatīrūpāya namaḥ - mallikāpuṣpaṃ samarpayāmi |


oṃ gaṇapatirūpāya namaḥ - kallārapuṣpaṃ samarpayāmi |


oṃ ṣaṇmukharūpāya namaḥ - japāpuṣpaṃ samarpayāmi |


oṃ śrīcakra rūpāya namaḥ - aśokapuṣpaṃ samarpayāmi |


oṃ śrīdakṣiṇāmūrti rūpāya namaḥ - nānāvidha puṣpāṇi samarpayāmi ||


|| śrīśaṅkarācāryāṣṭottaraśatanāmāvaliḥ ||


oṃ śrīmatkailāsanilayaśa jkurāya namo namaḥ | oṃ brahmavidyā'mbikākliṣṭavāmājñāya namo namaḥ | oṃ brahmopenjamahegdādi prārthitāya namo namaḥ | oṃ bhaktānugrahathīkānaśāntasvāntāya te namaḥ | oṃ nāstikākrāntavasudhā pālakāya namo namaḥ | oṃ karmakāṇāvanaskandapreṣakāya namo namaḥ | oṃ lokānugrahaṇopāttanṛdehāya namo namaḥ | oṃ kālaṭī kṣetravāsādirasikāya namo namaḥ | oṃ pūrṇānadītīravāsalolupāya namo namaḥ | oṃ vidyādhi rājasadvaṃśapāvanāya namo namaḥ | oṃ āryāmbikāgarbhavāsa nirbarāya namo namaḥ | oṃ śivagurvāptasukṛtasatphalāya namo namaḥ | oṃ āryā śivaguruprītibhājanāya namo namaḥ | oṃ īśvarākhīyavaiśākhapaṇcu mījanmane namaḥ | oṃ nijāvatārānuguṇa śaṅkarākhyā bhṛte namaḥ | oṃ nāmasaṃkhyāsamunneya janmakālāya te namaḥ | oṃ śaṅkarākhyā suvikhyātamajalāya namo namaḥ | oṃ pitṛdattānvarṇabhūtanāmadheyāya te namaḥ | oṃ bālalīlātoṣi tasvamātṛkāya namo namaḥ | oṃ prathamābābhyastanānā bhāṣāḍhyāya namo namaḥ | oṃ dvitīyākhakṛtasvīyasaccūḍākṛtaye namaḥ | oṃ nijatāta viyogārta mātrāśvāsakṛte namaḥ | oṃ mātṛkāritasadviprasamskārāya namo namaḥ | oṃ palāśadaṇṇamauvyādibhāsurāya namo namaḥ | tāya namo namaḥ | oṃ vidyāgurukulaikāntanivāsāya namo namaḥ | oṃ vidyāgrahaṇa naipuṇya vismāpanakṛte namaḥ | oṃ abhyasyavedavedājasanlohāya namo namaḥ | oṃ bhikṣāśanādi niyamapālakāya namo namaḥ | oṃ vidyāvinayasampatti vikhyātāya namo namaḥ | oṃ bhikṣāmalakasangātṛsatīśokahṛte namaḥ | oṃ svarṇāmalakasadvṛṣṭikārakāya namo namaḥ | oṃ nyāyasāṃkhyā diśāstrābdi mathanāya namo namaḥ | oṃ jaiminīyanayālgŏdhikarṇadhārāya te namaḥ | oṃ pātajñulanayāraṇyapaścāsyāya namo namaḥ | oṃ mātṛśuśrūṣaṇāsaktamānasāya namo namaḥ | oṃ pūrṇāsāmīpya santuṣṭamātṛkāya namo namaḥ | oṃ keraleśakṛtagrana prekṣakāya namo namaḥ | oṃ dattarājopahārādinirāśāya namo namaḥ | oṃ svāvatāraphalaprāpti nirīkṣaṇakṛte namaḥ | oṃ sanyāsagrahaṇopāyacinakāya namo namaḥ | oṃ nakragrahamiṣāvāptamātrājñāya namo namaḥ | oṃ praiṣoccāraṇasaṃtyaktanakrapīḍāya te namaḥ | oṃ anyakālasvasānidhyaśammakāya namo namaḥ | oṃ govindabhagavatpādānveṣakāya namo namaḥ | oṃ govindaśiṣya tāprāpti praśamsanakṛte namaḥ | oṃ ārya pādamukhāvāptabrahma vidyāya te namaḥ | oṃ narmadātaṭinī tīrastambhakāya namo namaḥ | oṃ gurvasujñātaviśveśadarśanāya namo namaḥ | oṃ vārāṇasī viśvanāthakṣetragāya namo namaḥ | oṃ caṇālākṛti viśveśavādasaṃśrāviṇe namaḥ | oṃ manīṣāpaṇcukastotratāvakāya namo namaḥ | oṃ sākṣātkṛtamahādevasvarūpāya namo namaḥ | oṃ guruviśveśvarājñapta bhāṣyagrasthakṛte namaḥ | oṃ nānābhāṣya prakaraṇastotrajātakṛte namaḥ | oṃ devatāguruviprādibhakti saṃdhukṣiṇe namaḥ | oṃ bhāṣyādyadhyāpanāsaktamānasāya namo namaḥ | oṃ ānangādi śiṣyā ghasaṃvṛtāya namo namaḥ | oṃ padmapādābhidhālābhahṛṣṭaśiṣyāya te namaḥ | oṃ ācārya bhakti māhātmyanidarśanakṛte namaḥ | oṃ vṛddavyāsaparāmṛṣṭabhāṣyārthāya namo namaḥ | oṃ vyāsapraśaṃsitāśeṣabhāṣyajātāya te namaḥ | oṃ tattatpraśnottaraśrotṛvyāsaprītikṛte namaḥ | oṃ nārāyaṇāvatāratvasmārakāya namo namaḥ | oṃ vedavyāsavaraprāpta ṣoḍaśābdāyuṣe namaḥ | oṃ kumārilajayāśamsāśamsakāya namo namaḥ | oṃ tuṣāgni sthitabhaṭṭoktiślāghakāya namo namaḥ | oṃ subrahmaṇyāvatāraśrībhaṭṭanugrāhiṇe namo namaḥ | oṃ maṇānākhya mahāsūrivijayāśamsine namaḥ | oṃ māhiṣmatīpuropānapāvanāya namo namaḥ | oṃ śukasūcitatadehadarśakāya namo namaḥ | oṃ vādabhikṣāpekṣaṇādisvāśayodghāṭine namaḥ | oṃ vyāsajaiminisānidhya vāvadūkāya te namaḥ | oṃ maṇanīyapraśna jātottaradātre namo namaḥ | oṃ madhyastha bhāratīvākyapramāṇāya namo namaḥ | oṃ mālāmālinyanirviṇṇamaṇānārya jite namaḥ | oṃ pravṛtti mārgapāramya vārakāya namo namaḥ | oṃ karmakāṇīya tātparyodgārakāya namo namaḥ | oṃ jñānakāṇ pramāṇatva samarthanakṛte namaḥ | oṃ yukti sāhasrato 2 dvaitasādhakāya namo namaḥ | oṃ jīvabrahmaikya siddhānta saṃsthāpanakṛte namaḥ | oṃ nijāpajayanirvijñamaṇaneḍya pade namaḥ | oṃ sanyāsakṛnmaṇanānu grāhakāya namo namaḥ | oṃ mahāvākyopadeśādidāyakāya namo namaḥ | oṃ sureśvarābhidhājuṣṭaśiṣyā nu grāhiṇe namaḥ | oṃ vanadurgāmantabadda bhāratīvapuṣe namaḥ | oṃ śṛśrādri kṣetrasānidhya prārthakāya namo namaḥ | oṃ śrīśāradādivyamūrti sthāpakāya namo namaḥ | oṃ śṛśrādriśāradapīṭhasaṃsthāpanakṛte namaḥ | oṃ dvādaśābdani jāvāsapūtaśṛśrādraye namaḥ | oṃ pratyahaṃ bhāṣya pāṭhādikālakṣepakṛte namaḥ | oṃ anyakālasmṛtiprāptamātṛpārśvā ya te namaḥ | oṃ mātṛsaṃskāranirvyūḍha pratijñāya namo namaḥ | oṃ pakhcupādīsamuddāravītapadmāṅaye namaḥ | oṃ svavadhodyuktakāpālikopekṣaṇakṛte namaḥ | oṃ svaśiṣyamāritasvīyamārakāya namo namaḥ | oṃ parakāyapraveśādiyogasiddhimate namaḥ | oṃ lakṣmīnṛsiṃhakaruṇāśāntadehādhaye namaḥ | oṃ gokarṇanāthamūkāmbāsandarśanakṛte namaḥ | oṃ mṛtaputrojjīvanādimahāścaryakṛte namaḥ | oṃ mūka bālakasambhāṣādyamānuṣakṛte namaḥ | oṃ hastāmalakanāmāḍhya śiṣyopetāya te namaḥ | oṃ caturdikcaturāmnāya.pakāya namo namaḥ | oṃ toṭakābhidhasacchiṣya saṃgrahāya namo namaḥ | oṃ hastatoṭaka padmāṃghisureśārādhya te namaḥ | oṃ kāśmīragatasarvajñapīṭhagāya namo namaḥ | oṃ kedārāntarikailāsaprāptikarre namo namaḥ | oṃ kailāsācalasaṃvāsipārvatīśāya te namaḥ | oṃ majjalaughalasatsarvamajñalāpataye namaḥ ||


dhūpam[edit]

sarvajñapīṭhikārohasamutsukitamānasa | sarvajñamūrtĕ sarvātman dhūpamājighra sādaram || śrīśaṅkarabhagavatpādācāryasvāmine namaḥ - dhūpamāghrāpayāmi ॥


dīpam[edit]

sarasvatīkṛta praśnottaradāna vicakṣaṇa | śṛṅgādristhānatatsaṃsthākārin dīpaṃ gṛhāṇa bhoḥ || śrīśaṅkara bhagavatpādācāryasvāmine namaḥ - dīpaṃ darśayāmi ||


śrīśaṅkarabhagavatpādācāryasvāmine namaḥ - dhūpadīpānantaraṃ ācamanīyaṃ samarpayāmi ||

śrīśaṅkarabhagavatpādācāryasvāmine namaḥ - ācamanānantaraṃ parimalapatra puṣpāṇi samarpayāmi ||


naivedyam[edit]

ṣaṇmata sthāpanācārya ṣaḍdarśanaviśārada | gṛhāṇa ṣaḍrasopetaṃ bhakṣyabhojyādikaṃ prabho || śrīśaṅkarabhagavatpādācāryasvāmine namaḥ – naivedyaṃ samarpayāmi ||


sarvadik caturāmnāya vyavasthāpaka śaṅkara | sarvalokaika sampūjya pānīyaṃ pratigṛhyatām || śrīśaṅkarabhagavatpādācāryasvāmine namaḥ - madhye madhye amṛtapānīyaṃ samarpayāmi ||


amṛtā pidhānamasi - uttarāpośanaṃ samarpayāmi |


śrīśaṅkarabhagavatpādācāryasvāmine namaḥ - hastaprakṣāl̤anaṃ samarpayāmi |


gaṇḍūṣaṃ samarpayāmi | pādaprakṣāl̤anaṃ samarpayāmi | ācamanīyamācamnīyaṃ samarpayāmi | karodvartanaṃ samarpayāmi|


sarvalokasuvikhyāta yaśorāśiniśākara | sarvātma bhūta suguro tāmbūlaṃ pradadāmi te || śrīśaṅkarabhagavatpādācāryasvāmine namaḥ - pūgīphala tāmbūlaṃ samarpayāmi ||


prasthānatrayībhāṣya nirmāṇaika viśārada | ajñānatimirotsārin paśya nīrājanaprabhām || śrīśaṅkarabhagavatpādācāryasvāmine namaḥ - divyamaṅgalanīrājanaṃ darśayāmi ||

śrīśaṅkarabhagavatpādācāryasvāmine namaḥ – nīrājanānaṃtaraṃ ācamanīyayaṃ samarpayāmi | ācamanānantaraṃ parimalapatra puṣpāṇi samarpayāmi ||


mastrapuṣpam[edit]

śrīvidyādimahāmantramāhātmyaparidarśaka | mantrasārajña bhagavan mantrapuṣpaṃ dadāmi te || śrīśaṅkarabhagavatpādācāryasvāmine namaḥ - mantrapuṣpaṃ samarpayāmi ||


pradakṣiṇā[edit]

pradakṣiṇīkṛtāśeṣa bhāratājira śaṅkara | pradakṣiṇaṃ karomi tvāṃ prasannavadanāmbuja || śrīśaṅkarabhagavatpādācāryasvāmine namaḥ - anantakoṭi pradakṣiṇa namaskārān samarpayāmi ||


prasannārghyam[edit]

prasannahṛdayāmbhoja prapannārtiprabhañjana | prakṛṣṭajñānamāhātmya prasannārghyaṃ dadāmi te || śrīśaṅkarabhagavatpādācārya svāmine namaḥ - idamarghyamidamarghyamidamarghyam ||


prārthanā[edit]

aneka janmasamprāpta karmabandhavidāhine | ātmajñānapradānena tasmai śrīgurave namaḥ ||


jñānaṃ dehi yaśo dehi vivekaṃ buddimeva ca | vairāgyaṃ ca śivāṃ vidyāṃ nirmalāṃ bhaktimanvaham ||


advaitasāra sarvasva saṃgrahotsukamānasa | śiṣyopadeśapraṇayin prārthanāṃ te samarpaye || śrīśaṅkara bhagavatpādācāryasvāmine namaḥ - prārthayāmi ||

  punaḥ pūjā –


chatraṃ ācchādayāmi - cāmaraṃ vījayāmi - gītaṃ śrāvayāmi - vādyaṃ ghoṣayāmi – nṛttaṃ darśayāmi - āndolikāmāropayāmi - aśvamāropayāmi - gajamāropayāmi - rathamāropayāmi - dhvajārohaṇaṃ samarpayāmi ||


kṣamāprārthanā[edit]

āvāhanaṃ na jānāmi na jānāmi visarjanam | pujāvidhiṃ na jānāmi kṣamasva gurusattama ||


anyathā śaraṇaṃ nāsti tvameva śaraṇaṃ mama | tasmātkāruṇyabhāvena rakṣa rakṣa jagadguro ||


aparādhasahasrāṇi kriyante'harniśaṃ mayā | dāso'yamiti māṃ matvā kṣamasva gurupuṅgava ||


kāyena vācā manasendriyairvā buddhyātmanā vā prakṛteḥ svabhāvāt | karomi yadyatsakalaṃ parasmai śrīśaṅkarāyeti samarpayāmi ||


hṛtpadmakarṇikāmadhyaṃ svaśiṣyaiḥ saha śaṅkara | praviśa tvaṃ mahādeva sarvalokaikanāyaka ||


yasya smṛtyā ca nāmoktyā tapaḥ pūjā kriyādiṣu | nyūnaṃ sampūrṇatāṃ yāti sadyo vande tamacyutam ||


mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ jagadguro | yatpūjitaṃ mayā deva paripūrṇaṃ tadastu me ||


anena mayā kṛta pūjayā śrīśaṅkarabhagavatpādācāryaḥ prīyatām ||


madhye mantra tapta svara varṇa dhyāna niyama nyūnātirikta lo padoṣa prāyaścittārthaṃ nāmatraya japamahaṃ kariṣye ||


oṃ acyutāya namaḥ oṃ anantāya namaḥ oṃ govindāya namaḥ (evaṃ triḥ) oṃ acyutānanta govindebhyo namo namaḥ ||


prāyaścittānya śeṣāṇi tapaḥkarmātmakāni vai | yāni teṣāmaśeṣāṇāṃ kṛṣṇānusmaraṇaṃ param ||


.. śrīkṛṣṇa-kṛṣṇa-kṛṣṇa ..


.. oṃ hara oṃ hara oṃ hara ..


.. śrīmahātripurasundarī caraṇāravindārpaṇamastu ..


References[edit]